A 195-12 Śāradātilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 195/12
Title: Śāradātilaka
Dimensions: 45 x 13.5 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1856
Remarks:


Reel No. A 195-12 Inventory No. 62264

Title Śāradātilaka

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, damaged

Size 45.0 x 13.5 cm

Folios 66

Lines per Folio 11-13

Foliation damaged left-hand margin; figures in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1856

Manuscript Features

Excerpts

Beginning

/// oṃ vighneśāya namaḥ ||

nityānandavapur nnirantaragalat pañcāśad arṇair karamād

vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat |

śabdbrahma yad ūcire sukṛtinaś caitanyam antargatan

tadvo ʼvyād aniśaṃ śaśāṅkasadanaṃ vācām adhīśaṃ mahaḥ ||

anta///+tollasitam indukalāvataṃsam

indīvarodarasahodaranetraśobhi |

hetus trilokavibhavasya navendumauler

antaḥpuraṃ diśatu maṅgalam ādarād vaḥ || (fol. 1v1–2)

End

āmnāya vācyam atidūram ādyaṃ

vedyaṃ prasa(!)vedyaguṇena saptaḥ || (!)

ātmānam ānandarasaikasindhu(!)

paśyantitārātmakam ātmaniṣṭhāḥ ||

///+rjjitaṃ śruti

/// pta sthāvarajaṃgamaṃ nirupamaṃ caitanam aurggataṃ ||

ātmānaṃ ravicandravahnivapuṣaṃ tārātmakaṃ saṃtataṃ

nityānandaguṇālayaṃ sukṛtinaḥ vaśyanti bandhendriyāḥ ||

ta-/// (fol. 66v11–12)

«Sub-colophon:»

|| iti śrīśāradātilake trayoviṃśaḥ paṭalaḥ || 23 || (fol. 63r3)

Microfilm Details

Reel No. A 195/12

Date of Filming 03-11-1971

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-06-2008

Bibliography