A 195-12 Śāradātilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 195/12
Title: Śāradātilaka
Dimensions: 45 x 13.5 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1856
Remarks:
Reel No. A 195-12 Inventory No. 62264
Title Śāradātilaka
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, damaged
Size 45.0 x 13.5 cm
Folios 66
Lines per Folio 11-13
Foliation damaged left-hand margin; figures in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/1856
Manuscript Features
Excerpts
Beginning
/// oṃ vighneśāya namaḥ ||
nityānandavapur nnirantaragalat pañcāśad arṇair karamād
vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat |
śabdbrahma yad ūcire sukṛtinaś caitanyam antargatan
tadvo ʼvyād aniśaṃ śaśāṅkasadanaṃ vācām adhīśaṃ mahaḥ ||
anta///+tollasitam indukalāvataṃsam
indīvarodarasahodaranetraśobhi |
hetus trilokavibhavasya navendumauler
antaḥpuraṃ diśatu maṅgalam ādarād vaḥ || (fol. 1v1–2)
End
āmnāya vācyam atidūram ādyaṃ
vedyaṃ prasa(!)vedyaguṇena saptaḥ || (!)
ātmānam ānandarasaikasindhu(!)
paśyantitārātmakam ātmaniṣṭhāḥ ||
///+rjjitaṃ śruti
/// pta sthāvarajaṃgamaṃ nirupamaṃ caitanam aurggataṃ ||
ātmānaṃ ravicandravahnivapuṣaṃ tārātmakaṃ saṃtataṃ
nityānandaguṇālayaṃ sukṛtinaḥ vaśyanti bandhendriyāḥ ||
ta-/// (fol. 66v11–12)
«Sub-colophon:»
|| iti śrīśāradātilake trayoviṃśaḥ paṭalaḥ || 23 || (fol. 63r3)
Microfilm Details
Reel No. A 195/12
Date of Filming 03-11-1971
Exposures 70
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-06-2008
Bibliography